संस्कृत पत्र-लेखन – Sanskrit Letter Writing 2023

संस्कृत पत्र - लेखन

संस्कृत पत्र – लेखन 

1. अपने विद्यालय द्वारा आयोजित वनभोज कार्यक्रम में सम्मिलित होने हेतु पिता से अनुमति मांगते हुए संस्कृत में एक पत्र लिखें।

माननीयाः पितृवर्याः
सादरं प्रणमामि

पाटलिपुत्रत:
तिथि-20/02/2023

भवतः पत्रं प्राप्तम् । मम प्रथमसत्रीया परीक्षा समाप्ता । परीक्षापत्राणि अति शोभनानि जातानि । यावत् परीक्षापरिणामः न आगच्छति तावत्आ गामिमासस्य प्रथम सप्ताहे मम विद्यालयस्य अध्यापकाः अस्मान्व नभोज कार्यक्रमाय राजगृहं नेष्यन्ति । अहम अपि ताभिः सह गन्तुम्इ च्छामि। एतदर्थम् मया कक्षाध्यापक पञ्चशतम् रूपकाणि दातव्यानि सन्ति । अतः यदि अनुमति स्यात् तर्हि अहम् अपि गच्छेयम् । ज्ञानवर्धनार्थम्ए तत् अतिरिच्य अवसरं न पश्यामि । अतः कृपया उपर्युक्तं । राम प्रेषियित्वा माम् अनुगृहीतं कुर्वन्तु ।
       सर्वेभ्यः मम प्रणामाः निवेदनीयाः ।

भवतः प्रिय पुत्रः
स्नेह।

2. छात्रावास में स्थान प्राप्ति हेतु विद्यालय प्राचार्य को आवेदन-पत्र संस्कृत में लिखें।

          सेवायाम्
          प्राचार्यमहोदयः
         के० बी० सहाय विद्यालयः पाटलिपुत्रम्।
विषय – छात्रावासे स्थानं प्राप्तुम् ।
         मान्यवर,

        सविनयं निवेदनम् अस्ति यत् अहं भवतः विद्यालयस्य दशम् कक्षायाः एकः छात्रः अस्मि । अहं निर्धनः छात्रः अस्मि । विद्यालयस्य छात्रावासं स्थानं प्राप्तं इच्छामि ।
       अतः श्रीमन्तः निवेदयम् अस्ति यत् छात्रावासे स्थानं प्रदास्यति ।
धन्यवादा: ।

भवतः शिष्यः
कुमार:
कक्षा-दशम् (ब)
अनुक्रमांक- 15

3. निर्धन छात्रकोष से आर्थिक मदद की माँग करते हुए विद्यालय के प्राचार्य को संस्कृत में आवदेन पत्र लिखें।

सेवायाम्
            प्रधानाचार्य महोदय:
            एस० एस० बालिका +2 विद्यालयम् बाढ़।
मान्यवर,

          सविनयं निवेदम् अस्ति यत् मम पिता सर्वकारे एकः चतुर्थ श्रेण्याः कर्मचारी अस्ति। तस्य मासिक आयः अतीव न्यूनः अस्ति । येन परिवारस्य निर्वाहः काठिन्येन भवति । येन विद्यालयस्य शुल्क, पुस्तकस्य क्रय च अहं न शक्नोमि । अतः अहं भवन्तम् निवेदयामि विद्यालयस्य निर्धन छात्रकोषात् आर्थिक सहायतां प्रदास्यति । धन्यवादाः ।

भवतः शिष्यः
रमेशः
कक्षा- दशम् (अ)
अनुक्रमांक- 10

4. जन्म दिवस की बधाई देते हुए अपने भाई को संस्कृत में पत्र लिखें।

प्रिय अनुजः
           शुभाशिषः

छात्रावासः
तिथि-17/02/2023

         अत्र सर्वे कुशलम् अस्ति । गृहे अपि सर्वे कुशलिनः इति । मातु पत्रेण ज्ञातुम् यत् भवतः जन्मदिवस अगामि सप्ताहे भौमवासरे तिथिं अस्ति । अहं भवतं शुभकामनां आशीर्वादं च ददामि । मातृपितृचरणेषु प्रणामाः । अनुजस्य कृते शुभाशिष ।

भवतः अग्रज:
अवधः

5. ग्रीष्मावकाश में किये गये शैक्षणिक यात्रा का वर्णन करते हुए अपने मित्र को एक पत्र लिखें।

प्रिय मित्र रमेशः

         अहम् ह्य: मित्रेण सह शैक्षणिक यात्रा अकरोत् । अहं पाटलिपुत्रम् गतवान् । तत्र गोलगृहम् आरुह्य समस्त पाटलिपुत्रम् अपश्यम्। गोलगृहं गंगा तटे अस्ति। गोलगृहं द्रष्टुं प्रतिदिनं विभिन्नोभ्यः स्थापनेभ्यः जनाः प्रतिदिनम् आगच्छन्ति। गोलगृहं कलाकृति वर्णनीया अस्ति । अपि च जन्तुशालाऽपि अस्माभिः दृष्टा ।
         अग्रे पुनः लेखिष्यामि। सर्वेभ्यः मम नमस्कारः कथनीयः।

भवदीयः
गोपालः

6. विद्यालय में वृक्षारोपण कार्यक्रम आयोजन हेतु प्रधानाध्यापक को आवेदन पत्र लिखें।

सेवायाम्,
           श्रीमन्तः प्रधानाचार्य : महोदयः
           एस० एस० विद्यालयः पाटलिपुत्रम् ।
विषय – वृक्षारोपण कार्यक्रम अनुमति प्रदानार्थम् ।
महाशय,

          सविनयं निवेदनं अस्ति यत् अस्माकं विद्यालये प्रदूषणस्य जटिलाः समस्याः वर्तन्ते । दूषित वायुः, दूषितं जलं च अस्माकं नियतिः जाता। अतः मया एकः वृक्षारोपणं कार्यक्रमं चलितुं अनुमति इच्छामि। यः पर्यावरणस्य प्रमुखं अंगं वर्तते । येन विद्यालये छायाप्रधानाः वृक्षा सर्वेभ्यः छात्रेभ्यः सुलभाः भवेयुः ।
         अतः श्रीमन्तः निवेदनं वृक्षारोपणं कार्यक्रमं अनुमति प्रदान कृत्वा पर्यावरणस्य शुद्धिकरणे नूनं सफलतां लप्स्यामहे ।

धन्यवादा:
भवदीय छात्रः
गणेश:
कक्षा दशम ‘अ’
अनुक्रमांक- 10

7. संस्कृत के महत्व का उल्लेख करते हुए अपनी छोटी बहन को एक पत्र लिखें।

मम प्रिया भगिनी
                   सुधा
                   शुभाषिश :

         अत्र कुशलम् तत्रास्तु । पितृपादस्य पत्रं प्राप्तम् अहं संस्कृतस्य विषये लेखनम् अस्ति। संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति । एषा सुरभारती, देवभाषा देववाणी नामाभिः प्रख्याताः अस्ति । अस्यामेव वेदाः उपनिषदः, पुराणानि, शास्त्रानि आदि च रचितानि सन्ति । संस्कृत भाषायां भारतीया संस्कृतिः सुरक्षिता वर्तते । भारतीय कर्त्तव्य संस्कृते पठेयुः आत्मनः संस्कृति च जानीयुः ।
       आदरणीयाभ्यां भवदीयो: सप्रेम नमोनमः । अनुजाभ्यां शुभाषिश: ।

तव भ्राता
सुशांत :

8. अपने बड़े भाई की शादी में भाग लेने हेतु दो दिनों के अवकाश के लिए प्रधानाध्यापक को एक आवेदन पत्र लिखें ।

          सेवायाम्,
         श्रीमन्तः प्रधानाध्यापक महोदयः
         एस० के० एम० विद्यालय मोकामा
विषय— द्वे दिवसयोः अवकाशायम् ।
महाभागः
        सविनयं निवेदनम् अस्ति यत् मम भ्रातुः विवाहः श्वः भविष्यति । अहं विद्यालयम् आगन्तुम् असमर्थः अस्मि । अतः मह्यम् दिनद्वयस्य अवकाशं प्रदाय भवन्तः माम् अनुगृह्णन्तु । सधन्यवादम्।

भवतां शिष्या
प्रियंका

9. विद्यालय में नामांकन हेतु पिता को एक पत्र लिखिए ।

श्रद्धास्पदेषु पितृ – चरणेणु ।
सादरं प्रणतयः सन्तु ।

पटनातः
दिनांक : 15.02.2023

भवतः कृपया मदीयः प्रवेशः दयानन्द विद्यालये सञ्जातः । प्रवेश – दिवसे मम भ्राता मया सह विद्यालयं गत्वा शुल्कन्यासं कृतवान् । पुस्तकानि क्रीत्वा अहं स्वीयाध्ययने संलग्नः अस्मि विधेया । मातुः चरणयोः मदीयाः प्रणामाः स्युः ।

भवतः पुत्रः
रामेश्वर :

10. छात्रवृत्ति – प्राप्ति हेतु प्राचार्य को संस्कृत में एक आवेदन पत्र लिखें।

सेवायाम
श्रीमान् प्राचार्यमहोदयः
राजकीयकृत उच्च विद्यालय हाजीपुरम्,
विषय – छात्रवृत्तिः प्राप्यर्थं आवेदनपत्रम् ।
महाशय,

         सविनय निवेदनम् अस्ति यत् अहं भवतां विद्यालयस्य दशम कक्षायाः छात्रः अस्मि । मम पिता अतिदीनः कृषकः अस्ति । मम माता रुग्णा अस्ति । काठिन्येन सपरिवारं जीवामि ।
        अतः विनम्रा निवेदनं अस्ति यत् भवन्तः एक सहस्त्ररूप्यकाणि छात्रवृत्ति यच्छेयुः उपकारं च कुर्युः ।

भवदीय शिष्या
अनुराधा
दशमी कक्षा
क्रमांक- 12

11. विद्यालय में शौचालय की व्यवस्था करने हेतु प्राचार्य को पत्र लिखिए।

सेवायाम्
श्रीमन्तः प्रधानाचार्य महोदयः
राजकीयकृत उच्च विद्यालयः वैशाली।
महाशयः
       सादरं वयं श्रीमतो निवेदयामः यत् अस्माकं विद्यालये शौचालयस्य समुचिताः व्यवस्था न सन्ति । अस्मात् कारणात् वयं सर्वे निवेदयामः यत् यथाशीघ्र शौचालयस्य व्यवस्थां कर्तुम् आदिशन्तु । येन अस्माकं छात्राणां समस्यायाः समाधानं शीघ्रं भवेत् ।
      आशा कुर्मः यत् शीघ्रमेव शौचालयस्य व्यवस्था भविष्यति ।

दिनांक :
18-02-2023

भवताम् आज्ञाकारिण:
छात्रा:
राजकीय उ० वि० वैशाली

12. शुल्क माफ करने के लिए प्रधानाध्यापक को एक पत्र लिखें:

सेवायाम्,
           प्रधानाचार्य महोदयः
           एस० एस० बालिका +2 विद्यालय, बाढ़ ।
विषय – विकासशुल्कं क्षमपयर्थम् ।

         सविनयं निवेदनं अस्ति यत् मम पिता सर्वकारे एकः चतुर्थ श्रेणी कर्मचारी अस्ति । तस्य मासिक आयः अतीव न्यूनः अस्ति । येन परिवारस्य निर्वाह: काठिन्येन भवति । मम परिवारे माता, पिता दौ भ्रातरौ एका च भगिनी इति पञ्च सदस्याः सन्ति । अतः अहं भवन्तम् निवेदयामि यत् मम विकासादिशुल्कं क्षमापयतु ।

भवदीयः शिष्यः
रमेश रविदासः
कक्षा दशमी

13. अपने मित्र के विवाह में सम्मिलित होने हेतु दो दिनों के अवकाश के लिए प्रधानाध्यापक को एक आवेदन पत्र लिखें।

परीक्षाभवनात्
पाटलिपुत्रम्
तिथि- 27-03-2023

सेवायाम्,
श्रीमन्तेः प्रधानाचार्य : महाभागाः
राजकीय उच्च विद्यालय पाटलिपुत्रम् ।
विषय— द्वे द्विवसायोः अवकाशं हेतु ।
महाशय,
        सविनय निवेदनम् अस्ति यत् मम मित्रस्य विवाहः श्वः भविष्यति । अहं विद्यालयम् आगन्तुम् असमर्थः अस्मि । अतः दिनद्वयस्य अवकाशं प्रदाय भवन्तः माम् अनुगृहन्तु। सधन्यवादम्

भवतां शिष्या
प्रियंका
कक्षा – दशम् (अ)
क्रमांक – 10

14. विद्यालय परित्याग प्रमाण-पत्र निर्गत करने हेतु प्रधानाध्यापक को आवेदन पत्र लिखें।

सेवायाम्
श्रीमन्तः प्रधानाचार्य महोदयः
एस० के० एम० + 2 विद्यालय मोकामा ।
विषय – विद्यालय परित्याग प्रमाणपत्रार्थम् ।
महाशयः
         सविनय निवेदनम् अस्ति यत् अहं भवतः विद्यालयस्य दशम्याः कक्षायाः छात्रः अस्मि । सम्प्रति जनकस्य स्थानान्तरणं पाटलिपुत्रनगरे संजातम्। अधुना अस्माकं परिवारं तत्रैव वहस्यति । एतदर्थम् विद्यालयस्य परित्यागप्रमाणपत्रम् आवश्यकम् अस्ति ।
       अतः श्रीमन्तः माम् परित्यागपत्रं प्रदाय अनुगृहणन्तु ।

धन्यवादाः
भवदीयः शिष्यः
मनोज:
दशम ‘ब’
अनुक्रमांक – विंशति

15. चरित्र प्रमाण-पत्र के लिए प्रधानाध्यापक को एक आवेदन पत्र लिखिए।

सेवायाम्
श्रीमन्तः प्रधानाध्यापकः
महादेव उच्च विद्यालय खुशरुपुरम् ।
विषयः सवृत्त प्रमाणपत्राय प्रार्थनापत्रम् ।
महाभाग:,
         सविनयं निवेदनम् अस्ति यत् अहं भवतः विद्यालयस्य नवम कक्षायाः एकः छात्रः अस्मि । मम पितुः स्थानान्तरणम् अंगनगरे जातम् । अधुना अस्माकं परिवारः तत्रैव रथास्यति । अहमपि तत्रैव पठिष्यामि । तत्र प्रवेशार्थं चरित्रप्रमाणपत्रं अत्यावश्यकम् अस्ति। पठनकाले मम चरित्रम् अतीव उज्ज्वलम् अस्ति ।
       अतः श्रीमन्तः : माम् चरित्र प्रमाणपत्रं प्रदाय अनुगृहणातु येन तत्र मम प्रवेशः सुकरः स्यात्, इति ।

धन्यवादाः
भवदीयः छात्रः
रजत शर्मा:
कक्षा – नवम् ‘अ’
अनुक्रमांक- विंशति

16. अपने विद्यालय के खेल की समुचित व्यवस्था हेतु प्रधानाचार्य को पत्र लिखें।

दिनांक 05.04.2023

सेवायाम्
         श्रीमन्तः प्रधानाचार्यमहोदयः,
         विद्या मन्दिरम् अशोकनगरम्, धनबाद।
विषय:- क्रीडायाः समुचित व्यवस्थायै ।
महाशय,
         सविनयं निवेद्यते यत् अस्माकं विद्यालयः एकः प्रसिद्ध: विद्यालय अस्ति । अयं अतीव विशालः सुन्दरः च अस्ति । अत्र त्रिसहस्रं छात्राः पठन्ति । पुस्तकालये पुस्तकानां पत्र-पत्रिकाणां च सुव्यवस्था अस्ति । अत्र एकं विशालं क्रीडाक्षेत्रम् अस्ति । विद्यालये कदापि क्रीडाप्रतियोगिता न भवति । अत्र क्रीडायाः समुचितव्यवस्था नास्ति । क्रीडा शरीररक्षणाय अनिवार्या अस्ति । अनया शरीरं रोगमुक्तं सुदृढ़ च भवति । विद्यालये वॉलीबॉल, बैडमिंटन, क्रिकेट, पादकन्दुक, रज्जु इत्यादयः खेलानाम् उत्तमः प्रबन्धः भवेत् इति प्रार्थना अस्ति ।

भवतः शिष्याः
पियूष :
कक्षा – दशमी

17. नामांकन पंजी में आपके पिताजी का नाम गलत अंकित हो गया है, उसे सुधारने हेतु प्रधानाध्यापक को आवेदन पत्र लिखें ।

सेवायाम्
         श्रीमन्तः प्रधानाध्यापक : महोदयः
         बाल भारती विद्यालयः हाजीपुरम् ।
विषय – पितुः नामं शुद्धार्थम् ।
महाशय,
        सविनयं निवेदनं अस्ति यत् मम पितुः नाम नामांकन पंज्याम अशुद्धं अस्ति । पितुः नाम श्री रमाशंकर सिंहः अस्ति। नामांकनपंज्याम् श्री रमाशंकर : एव अस्ति ।
       अतः श्रीमन्तः निवेदनम् अस्ति । यत् मम पितुः नामं शुद्धनार्थं आदेशं निरसनं कुर्यात् ।

धन्यवादाः
भवदीयः शिष्य
रमेशः
दशम् ‘अ’
अनुक्रमांक – 12

18. अपने साथियों के साथ विद्यालय परिसर में सफाई कार्यक्रम चलाने हेतु अनुमति प्रदान करने के लिए प्रधानाध्यापक को एक आवेदन लिखें।

सेवायाम्
        श्रीमन्तः प्रधानाध्यापक महोदयः
        ए०एन० सिंह +2 विद्यालय बाढ़
विषय – स्वच्छता कार्यक्रमं अनुमति प्रदानार्थं ।
महाशय,
       सविनयं निवेदनं अस्ति यत् विद्यालये परिसरे स्वच्छता कार्यक्रमार्थ अनुमतिं इच्छामि । यतः विद्यालये परिसरे यत्र-तत्र अस्वच्छं दर्शयति । अतः स्वच्छता कार्यक्रमार्थं भवतः अनुमति प्रदानां स्वीकृतः । धन्यवादाः ।

भवदीयः छात्रः
सुशील:
दशम ‘स’
अनुक्रमांक एकोविंशति

19. अपने परिवार के साथ की गयी यात्रा का वर्णन करते हुए मित्र को संस्कृत में पत्र लिखें।

प्रिय मित्र श्यामः 

भागलपुरत:
तिथि-20/02/2023

       अहम् य मित्रेण सह गोलगृहम् द्रष्टुम् पाटलिपुत्र- नगरम् गतवान् । गोलगृहम् आरुह्य समस्त पाटलिपुत्रम् अपश्यम् । गोलगृहं गंगा तटे अस्ति । गोलगृहं द्रष्टुं प्रतिदिनम् विभिन्नेभ्यः स्थानेभ्यः जनाः प्रतिदिनम् अपि च जन्तुशालाडपि अस्माभिः दृष्टा।
      अग्रे पुनः लेखिष्यामि। सर्वेभ्यः नमस्कारः कथनीयः ।

भवदीयः
सुशील :

20. अपने उत्तम परीक्षा फल का विवरण देते हुए पिता को संस्कृत में पत्र लिखें।

पूज्य पितृचरणयोः

सादर प्रणाम:

छात्रावासतः
गया नगरम्
तिथि-20/02/2023

       अहम् अत्र सकुशलः तत्रापि सर्वे सकुशलिनः भविष्यन्ति इति मे प्रतितिः। अद्यैव नवमं कक्षायाः परीक्षाः परिणामः सम्प्राप्तः । अहं स्व कक्षायां प्रथमे स्थाने आगतवान्। इदीनाम् अहं परिश्रमेण पठन् अस्मि । आगामी वर्षे बोर्ड परीक्षा भविष्यति । अस्मात् कारणात् अहं परिश्रमेण पठन् अस्मि । मातृ चरणयोः मम प्रणामः । सर्वेभ्यः नमः ।

भवताम् आत्मज:
श्याम कुमारः

21. अपने विद्यालय द्वारा आयोजित पर्यटन कार्यक्रम में सम्मिलित होने के लिए अपने पिता से अनुमति हेतु संस्कृत में एक पत्र लिखें ।

देवगृहतः
तिथि-12. 03. 2021

माननीयाः पितृवर्याः
सादरं प्रणमामि ।

       भवतः पत्रं प्राप्तम्। मम प्रथमसत्रीया परीक्षा समाप्ता । परीक्षापत्राणि अति शोभनानि जातानि । यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे मम विद्यालयस्य अध्यापकाः अस्मान् शैक्षिक भ्रमणाय भुवनेश्वरं नेष्यन्ति । अहम् अपि ताभिः सह गन्तुम् इच्छामि । एतदर्थम् मया कक्षाध्यापकाय पञ्चशतम् रुप्यकाणि दातव्यानि सन्ति । अतः यदि अनुमतिः स्यात् तर्हि अहम् अपि गच्छेयम् । ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं न पश्यामि । अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतं कुर्वन्तु ।
     सर्वेभ्यः मम प्रणामाः निवेदनीयाः ।

भवतां प्रिया पुत्री
कनकलता

सविधे
श्री प्रणवः
पाटलिपुत्रम् – 7
बिहार

22. अपने मित्र को स्वास्थ्य रक्षा संबंधी पत्र संस्कृत में लिखें।

पाटलिपुत्रतः
तिथि-20/02/2023

      प्रिय मित्र किशोर:
      नमस्ते

         भवतः पत्रं प्राप्तम् । अद्य अहं स्वास्थ्य रक्षार्थं लिखामि। स्वस्थे शरीरे एव स्वस्थं मस्तिष्कं भवति । सूर्योदयात् पूर्वं जाग्रत । नित्यकर्मम् ससमये भव । व्यायाम नित्यं करणीय । अनेन शरीरानि पुष्यानि भवति । शरीरे रक्त संचालनं क्रिया वेगेन भवति । स्वस्थः जनः सुयोग्य नागरिकः भवति । इदं कथ्यते यत् शरीरमाद्यं खलु धर्म साधनम् ।

भवतां मित्रम्
मनोज:

23. मित्र को एक पत्र लिखिए, जिसमें छात्रावास का वर्णन करें।

छात्रावासात्
तिथि-15.06.2023

प्रिय मित्र रमेशः
सादरम् अभिवादये

       आशा वर्तत त्वं कुशलः असि । अहमपि स्वस्थः प्रसन्नश्च अस्मि । अस्मिन् छात्रावासे नामांकनात् पश्चात् मध्यम् यथोचितं स्थानं दत्तं विद्यालयेन । मम उत्कृष्टः परीक्षापरिणामः तस्य कारणम्। छात्रावासे मम जीवनं सुखकरं वर्तते। सहवासिनः सहयोगिनश्च अध्ययने समस्यानां समाधानं कुर्वन्ति ।

तव मित्रवरः 
महेश:

24. अपने विद्यालय के विषय में मित्र के प्रति पत्र लिखिए।

परीक्षा भवनात्
16.01.2023

प्रिय मित्र आदित्य,
     नमस्कारः

       अहम् अत्र कुशलोऽस्मि । अहम् अधुना स्वविद्यालयस्य वर्णनं कर्तुम् इच्छामि । मम विद्यालयः अतीव शोभनः अस्ति । अस्माकं सर्वे अध्यापकाः मनोयोगेन पाठयन्ति । तेषां योग्यता वस्तुतः प्रशंसनीया । सर्वे छात्राः अपि परिश्रमिणः सन्ति । विस्तरेण पुनः लेखिष्यामि ।

भवत:
सुहृद्

25. श्यामल द्वारा मित्र विमल को गणतंत्र दिवस में भाग लेने का पत्र लिखें।

चिरंजीविपुरतः
तिथि- 31.03.2023

प्रिय मित्र विमल !
नमोनमः
       अत्र कुशलं तत्रास्तु | अहं गणतंत्रदिवससमारोहस्य सज्जायां व्यस्तः आसम् । अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतंत्रदिवसस्य शोभायात्रायां भागः गृहीतः । अस्माकं विद्यालयस्य वाद्यवृन्दम नव देहल्यां राजपथे स्वकलायाः प्रदर्शनम् अकरोत् । अहम् आदिवासीनृत्यस्य प्रमुख संचालक आसम् । छात्राणां राष्ट्रगानस्य अजस्वी ध्वनिः राजपथं गुञ्जितम् अकरोत् । स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि अद्भूतानि आसन् । एतत्दृष्ट्वा अहं गौरवान्वितः अस्मि । मम बाल्यावस्थायाः स्वप्नः पूर्णः जातः । पितरौ वन्दनीयौ ।

भवद् सुहृद्
श्यामलः

26. अपने मित्रों के साथ मनाये गये एक वनभोज का वर्णन करते हुए अपने बड़े भाई को पत्र लिखें।

परीक्षाभवनात्
27.03.2023

पूज्य भ्रातः
          सादरचरणस्पर्शः

         अत्र कुशलं तत्रास्तु | अहं सूचयामि यत् विगते रविवासरे वनभोज कार्यक्रमे सम्मिलितं अभवत् । इदम् विद्यालयेन कार्यक्रमं आसीत् । वयं अनेकानि व्यंजनानि अपचम् । यथा- पुलाव, द्विदलं, पुरिकां, शाकं आदि अतीव स्वादिष्टं आसीत् । अस्माभि सह शिक्षकाः अपि अगच्छन् । सोत्साहं वनभोजस्य कार्यक्रमं सम्पन्नं अभवत् । सायंकाले विद्यालयं आगच्छत् । शेषं पुनः ।
मातृ-पितृचरणयोः मम प्रणामांजलि।

भवदीयः अनुजः
अनिकेतः

27. विद्यालय में संस्कृत नाटक मंचन का वर्णन करते हुए मित्र को पत्र लिखिए।

छात्रावासतः
तिथि : 17.03.2023

प्रियमित्र सुरेशः
        छठ पर्वणः शुभा शंसा

       अत्र कुशलं तत्रास्तु। अस्माकं ग्रामे छठपर्वावसरे । अभिज्ञानशाकुन्तलम् नाम संस्कृत नाटकस्य मञ्चनम् भविष्यति । अहम् अपि तस्मिन् अभिनयं करिष्यामि। तं नाटकं दुष्टं भवान् अवश्यमागच्छन्तु इति । भवदागमनेन मम उत्साहवर्द्धनं भविष्यति । सर्वेभ्यः अग्रजेभ्यः मम प्राणमाञ्जलिः निवेद्यताम् ।

भवतः मित्रम्
रमेशः

28. दशम कक्षा में प्रथम श्रेणी प्राप्त करने पर मित्र को पत्र लिखिए ।

पटनातः
दिनांक: 17.06.2023

प्रिय सुहृत ! सस्नेह नमः ।

     अत्र कुशलं तत्रापि अस्तु । अत्र समाचार पत्रे मैट्रिक परीक्षायाः, परीक्षाफलं प्रकाशितम् जातम् । तत्र भवद् अनुक्रमांकं प्रथमश्रेण्याम् आलोक्य में अन्तरंगम् । मुद्यतें पाटलिपुत्रस्य सहपाठिनः साधुवादान् वितरन्ति शतशः । अन्यत् सर्वं शोभनम् एव अवगन्तव्यम्। कदाभवान् आगन्ता इति संसूचनीयोऽहम् ।

भवत्स्नेहिल :
मदनः

29. उद्योग प्रदर्शनी के विषय में वर्णन करते हुए मित्र को एक पत्र लिखिए।

शास्त्रीनगरम्
पाटलिपुत्रम्
तिथि-10.02.2023

प्रिय मित्रम मनीषः
सप्रेम नमस्ते।

        गतमासे अत्र एका उद्योगप्रदर्शिनी अयोजिता । तत्र वयं वारद्वयं अगच्छाम । तत्र अनेके कक्षाः आसन् । पृथक-पृथक कक्षेषु पृथक-पृथक दर्शनीयाः उद्योगाः आयोजिताः आसन् । ग्रामोद्योगानां तत्र प्रधानता आसीत् । तत्र अनेकेषां यन्त्राणां आसीत्। एतेषां यन्त्राणां साहाय्येन अल्पसमयेन एव अल्पधनवियोगेन महन्ति कार्याणि सिध्यन्ति । एते उद्योगाः धनार्जनाय जीविकामार्गं बोधयन्ति । पितृभ्यां नमो नमः ।

भवदीय मित्रम्
कौशल:

30. अपने विद्यालय के वार्षिकोत्सव का वर्णन करते हुए मित्र को पत्र लिखें।

परीक्षाभवनम्
तिथि- 25.05.2023

प्रिय रामः

        अद्य तव पत्रं प्राप्तम् । समाचारः अयम् यत् गते सप्ताहे विद्यालयस्य वार्षिकोत्सवः आसीत् । अहं सर्वे च अध्यापकाः व्यस्ताः आस्म। शिक्षानिदेशक : कार्यक्रमस्य मुख्यातिथिः आसीत् । सः अस्माकम् कार्यक्रमम् प्राशंसत् । सः योग्येभ्यः छात्रेभ्यः पारितोषिकानि अयच्छत् । पितृभ्याम् मम प्रणामः निवेदयतु ।

भवतः मित्रम्
राकेश :

31. अध्ययन की उपेक्षा करने वाले अनुज को अग्रज के द्वारा पत्र लिखें।

पाटलिपुत्रात्
तिथि- 20.03.2023

प्रियभानो
       सप्रेम आशीषः

      अत्र कुशलम् तत्रास्तु । पितृपादस्य पत्रं प्राप्तम् । विद्यालयात् त्वया ये अङ्काः प्राप्ताः तत् ज्ञात्वा दुःखं जातम् । तव अंकाः सर्वेषु अपि विषयेषु हीनाः सन्ति । तत् कथम् ? मन्ये, त्वं नियमेन न प्रवर्तसे । समयञ्च व्यर्थम् अतिवाहयसि । त्वया समयेन एव सर्वं कर्त्तव्यम् । पठनस्य समये पठनं खेलनस्य समये खेलनं, विश्रामस्य समये विश्रामः च कर्त्तव्यः । मनसा पठनीयम् । समयो व्यर्थकार्येषु न नाशनीयः । ततः अङ्कान् प्राप्स्यसि ।
      अस्तु, किंचित् कालोर्ध्वम् अहं पत्रेण सूचनीयः, का तव समय पालनात् उन्नतिः इति । आदरणीयाभ्यां पितृभ्यां सप्रेम नमोनमः । 

तव भ्राता
रत्नप्रियः

32. ग्रीष्मावकाश में आप शैक्षणिक यात्रा पर जा रहे हैं। यात्रा व्यय के लिए 1500 रुपये भेजने के लिए पिताजी को पत्र लिखें।

परमपूज्यचरणाः पितृमहाभागाः
सादरं प्रणमामि ।

         सविनयं निवेदयामि यत् मम वार्षिक परीक्षा समाप्ता । मम उत्तरपत्राणि शोभनानि अभवन् । अस्मिन् ग्रीष्मावकाशे अहं गृहं न आगमिष्यामि, यतः विद्यालयेन एकस्याः शैक्षणिकयात्रायाः प्रबन्धः कृतः अस्ति । एषा अजन्ता एलोरागुहानां दर्शनाय आयोजिता अस्ति | यात्रानुमतिपूर्वकं यात्राव्यय हेतुः सार्धसहस्र रुप्यकाणि प्रेषयन्तु भवन्तः । शेषं सर्वं कुशलम् । कृपया मम जनन्यै अग्रजाय च सादरं प्रणामाः निवेद्याः भवद्भिः ।

भवदीयः
प्रियपुत्रः
आलोकः

33. आपके गाँव में स्वास्थ्य केंद्र का उद्घाटन हो रहा है। अपने मन की प्रसन्नता का वर्णन करते हुए मित्र को पत्र लिखिए ।

दरभंगा
दिनांक: 18.03.2023

प्रिय मित्र अमर:
सस्नेहं नमः ।

       भवतः पत्रं प्राप्तम्। समाचाराः अवगताः । हर्षस्य विषयोऽयं यद् अस्माकं ग्रामे मण्डलाधिकारिभिः स्वास्थ्य केद्रस्योद्घाटनं पञ्चविंशत्याम् तारिकायां भविष्यति । सर्वे ग्रामीणाः समाचारम् एतं ज्ञात्वा प्रसन्नाः सञ्जाताः । अनेन स्वास्थ्यकेन्द्रेण आर्तवानाम रोगाणाम् उपचारो ग्रामे एव भविष्यति। ग्रामीणा : अधुना उपनगरं चिकित्सायै न गमिष्यति । एतेन न केवलं ग्रामीणानां धनस्य अपव्ययी न भविष्यति परं तेषां समयस्य न शोऽपि न भविष्यति । क्षणेन रोगेषु नष्टेषु ग्रामे वातावरणं सुखदं भविष्यति ।
     भावं जनानां दष्टुं भवान् अवश्यं मम ग्रामम् आगच्छतु मातृचरणयोः प्राणामाः स्निग्धायै च शुभाशिष ।

भवतां सुह्वत्
नीरज:

34. श्याम के द्वारा अपने छात्रावास की दिनचर्या के संबंध में पिता को एक पत्र लिखिए।

छात्रावासतः
दिनांक : 20.02.2023

पूज्य पितृपाद !

         अत्र कुशलं तत्रास्तु । मया भवतः पत्रं प्राप्तम् । मम वार्षिक परीक्षायाः परिणामः अति शोभनः अस्ति। संस्कृतविषये तु शतम् अङ्का प्राप्ताः। अहम् प्रात:काले पञ्चवादने उत्थाय पठामि । ततः सप्तवादने नित्यकर्म कृत्वा ईश्वरं स्मरामि सायंकाले उद्याने भ्रमणाय अपि गच्छामि । रात्रौ भोजनानन्तरं द्वादशवादनपर्यन्तं पठामि। अहम् अत्र स्वस्थः अस्मि । मम कृते कोऽपि चिन्ता न कार्या ।
        पूजनीयायै मात्रे नमः । अनुजाय शुभाशीषः ।

भवदीयः पुत्रः
श्यामः

35. मैट्रिक की परीक्षा में सफलता के लिए बहन को बधाई पत्र लिखें।

मायापुरी,
देवगृहम्
तिथि-19.01.2021

मान्ये भगिनि
      सादरं नमोनमः

         अत्र कुशलम् तत्रास्तु । भवदीयं पत्रं प्राप्तम् प्रवेशिकीयपरीक्षायां सफलता हेतु भवद्वर्धापनपत्रकारणात् अनेके धन्यवादाः । इदानीम् अहं किं कर्तुम् इच्छामि इति भवत्या पृष्टं । इदानीम् अहं महाविद्यालये पठितुम् न इच्छामि यतो हि तेन शीघ्र अर्थसिद्धिर्न दृष्यते । निजगृहस्य आर्थिकदशाम् उन्नेतुम् तच्च कस्यचित् नवविषयस्य शिक्षया एव संभवं नान्यथा । अहं सूचना प्रौद्योगिकीविषयं पठित्वा द्वयोः वर्षयोः उपरान्तं स्वतंत्र व्यवसायं कर्तुम् इच्छामि येन शीघ्रम् अर्थसिद्धिः स्यात् । आदरणीयस्य पितृपादस्य अपि अत्र सम्मतिः अस्ति । अस्तु, आवृत्ताय नमोनमः ।

सम्मानं भवद्भ्राता
धर्मवीरः 

36. पर्यावरण सुरक्षा हेतु आप क्या करना चाहते हैं? इस संबंध में पर्यावरण पदाधिकारी को पत्र लिखें।

पाटलिपुत्रम्
तिथि-17.03.2023

सेवायां
माननीयाः पर्यावरणाधिकारी महोदयाः !
नगरक्षेत्रम् पाटलिपुत्रम् ।
महाशयाः,

        निवेदनमस्ति यत् अस्माकं क्षेत्रे प्रदूषणस्य जटिलाः समस्याः वर्तन्ते । दूषितं जलं च अस्माकं नियतिः जाता। अतः मया एकः युवासंघः अत्र स्थापितः । पर्यावरणस्य रक्षणाय तत्र एकः कार्यक्रमः स्वीकृतः । कार्यक्रमस्य सफलतायै भवतां सहयोगः अपेक्षितः अस्ति । वृक्षारोपणम् अस्य कार्यक्रमस्य एकः प्रमुखः अङ्गः वर्तते। अतः भवद्भिः तादृश: सहयोगः कर्तव्यः येन अस्मिन् क्षेत्रे छायाप्रधाना वृक्षाः सर्वेभ्यः जनेभ्यः सुलभाः भवेयुः । आशास यत् भवतां सहयोगेन पर्यावरणस्य शुद्धीकरणे वयं नूनं सफलताम् लप्स्यामहे ।
कृतज्ञतासहितम्-

निवेदक :
रमेशः

37. संगीत विषय में रुचि के लिए अनुज को पत्र लिखिए ।

छात्रावास:
15.02.2023

प्रिय अनुजः
शुभाशिषः

        अत्र सर्वे कुशलम् अस्ति । गृहे अपि सर्वे कुशलिनः इति मातु पत्रेण ज्ञातम्। भवान् स्वकार्याणि दत्तचित्तेन करोति इति ज्ञात्वा प्रसन्नः अस्मि । भवान् अद्यत्वे सङ्गतम् अपि पठनम् अस्ति इति ज्ञानम् । हर्षस्य विषयः सङ्गीतं तु अनुशासनस्य पर्यायः । अधिकाधिकम् अभ्यासम् करोति मया इदम् अपि ज्ञातम् यत् भवान् केषुचित विषयेषु काठिन्यम् अनुभवति । चिन्तां मा करोत् । अहम् अग्रिमे सप्ताहे गृहम् आगमिष्यामि । भवतां पाठयित्वा काठिन्यं दूरी करिष्यामि । मातृपितृचरणेषु प्रणामाः । अनुजस्य कृते शुभाशिष । भवतः अग्रजः अवधः ।

38. अंक -प्रमाण पत्र प्राप्ति हेतु प्राचार्य को संस्कृत में एक आवेदन-पत्र लिखें।

       सेवायाम्
       श्रीमान प्राचार्यमहोदयः
       उच्च विद्यालयः गया
विषय- अंक प्रमाणपत्रं प्राचार्य आवेदनपत्रम् ।
महाशय,

       सविनय निवेदम् अस्ति यत् अहं भवतः विद्यालयात् दशम् कक्षायाः परीक्षायां प्रथम श्रेण्यां उत्तीर्णा । विद्यालयस्य दशम्याः कक्षायाः क्रमांक त्रिंशत इति अभूत |
     अतः विनम्रा निवेदनम् अस्ति अंक- प्रमाणपत्रं निरसनं उपदिशं कुर्युः ।

भवतः शिष्यः
किशोर :
कक्षा-10, क्रमांक – 30