कक्षा-10 संस्कृत में शब्द रूप

संस्कृत शब्द रूप  

राम (पुलिंग शब्द)

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

रामः

रामौ

रामाः

द्वितीया

रामम्

रामौ

रामान्

तृतीया

रामेण

रामाभ्याम्

रामैः

चतुर्थी

रामाय

रामाभ्याम्

रामेभ्यः

पञ्चमी

रामात्

रामाभ्याम्

रामेभ्यः

षष्ठी

रामस्य

रामयोः

रामाणाम्

सप्तमी

रामे

रामयोः

रामेषु

सम्बोधन

हे राम!

हे रामौ !

हे रामाः !

लता (स्त्रीलिंग रूप)

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

लता

लते

लताः

द्वितीया

लताम्

लते

लताः

तृतीया

लतया

लताभ्याम्

लताभिः

चतुर्थी

लतायै

लताभ्याम्

लताभ्यः

पञ्चमी

लतायाः

लताभ्याम्

लताभ्यः

षष्ठी

लतायाः

लतयोः

लतानाम्

सप्तमी

लतायाम्

लतयोः

लताषु

सम्बोधन

हे लते!

हे लते!

हे लताः

मुनि शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

मुनिः

मुनी

मुनयः

द्वितीया

मुनिम्

मुनी

मुनीन्

तृतीया

मुनिना

मुनिभ्याम्

मुनिभिः

चतुर्थी

मुनये

मुनिभ्याम्

मुनिभ्यः

पञ्चमी

मुनेः

मुनिभ्याम्

मुनिभ्यः

षष्ठी

मुनेः

मुन्‍यो:

मुनीनाम्

सप्तमी

मुनौ

मुन्‍यो:

मुनिषु

सम्बोधन

हे मुने !

हे मुनी!

हे मुनयः!

नदी शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

नदी

नद्यौ

नद्यः

द्वितीया

नदीम्

नद्यौ

नदीः

तृतीया

नद्या

नदीभ्याम्

नदीभिः

चतुर्थी

नद्यै

नदीभ्याम्

नदीभ्यः

पञ्चमी

नद्या :

नदीभ्याम्

नदीभ्यः

षष्ठी

नद्या :

नद्योः

नदीनाम्

सप्तमी

नद्याम्

नद्योः

नदीषु

सम्बोधन

हे नदि !

हे नद्यौ !

हे नद्यः

साधु शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

साधुः

साधू

साधवः

द्वितीया

साधुम्

साधू

साधून्

तृतीया

साधुना

साधुभ्याम्

साधुभि:

चतुर्थी

साधवे

साधुभ्याम्

साधुभ्यः

पञ्चमी

साधोः

साधुभ्याम्

साधुभ्यः

षष्ठी

साधोः

साध्वोः

साधूनाम्

सप्तमी

साधौ

साध्वोः

साधुषु

सम्बोधन

हे साधो!

हे साधू!

हे साधवः

मति शब्द 

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

मतिः

मती

मतयः

द्वितीया

मतिम्

मती

मतीः

तृतीया

मत्या

मतिभ्याम्

मतिभिः

चतुर्थी

मत्यै / मतये

मतिभ्याम्

मतिभ्यः

पञ्चमी

मत्याः / मतेः

मतिभ्याम्

मतिभ्यः

षष्ठी

मत्याः / मतेः

मत्योः

मतीनाम्

सप्तमी

मत्याम्

मत्योः

मतिषु

सम्बोधन

हे मते !

हे मती !

हे मतयः!

पति शब्द 

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

पतिः

पती

पतयः

द्वितीया

पतिम्

पती

पतीन्

तृतीया

पत्या

पतिभ्याम्

पतिभिः

चतुर्थी

पत्ये

पतिभ्याम्

पतिभ्यः

पञ्चमी

पत्युः

पतिभ्याम्

पतिभ्यः

षष्ठी

पत्युः

पत्योः

पतीनाम्

सप्तमी

पत्‍यौ

पत्योः

पतिषु

सम्बोधन

हे पते!

हे पती !

हे पतयः !

पितृ (पिता) शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

पिता

पितरौ

पितरः

द्वितीया

पितरम्

पितरौ

पितृन्

तृतीया

पित्रा

पितृभ्याम्

पितृभिः

चतुर्थी

पित्रे

पितृभ्याम्

पितृभ्यः

पञ्चमी

पितुः

पितृभ्याम्

पितृभ्यः

षष्ठी

पितुः

पित्रोः

पितृणाम्

सप्तमी

पितरि

पित्रोः

पितृषु

सम्बोधन

हे पितः!

हे पितरौ !

हे पितरः!

 
राजन् शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

राजा

राजानौ

राजानः

द्वितीया

राजानम्

राजानौ

राज्ञः

तृतीया

राज्ञा

राजभ्याम्

राजभि :

चतुर्थी

राज्ञे

राजभ्याम्

राजभ्यः

पञ्चमी

राज्ञः

राजभ्याम्

राजभ्यः

षष्ठी

राज्ञः

राज्ञोः

राज्ञाम्

सप्तमी

राज्ञि / राजनि

राज्ञोः

राजसु

सम्बोधन

हे राजन् !

हे राजानौ !

हे राजानः !

भवत् ( पुंलिंग) शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

भवान्

भवन्तौ

भवन्तः

द्वितीया

भवन्तम्

भवन्तौ

भवतः

तृतीया

भवता

भवद्भ्याम्

भवद्‌भिः

चतुर्थी

भवते

भवद्भ्याम्

भवद्भ्यः

पञ्चमी

भवतः

भवद्भ्याम्

भवद्भ्यः

षष्ठी

भवतः

भवतोः

भवताम्

सप्तमी

भवति

भवतोः

भवत्सु

विद्वस् शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

विद्वान्

विद्वांसौ

विद्वांस:

द्वितीया

विद्वांसम्

विद्वांसौ

विदुसः

तृतीया

विदुषा

विद्वदभ्याम्

विद्वद्‌भिः

चतुर्थी

विदुषे

विद्वदभ्याम्

विद्वद्भ्यः

पञ्चमी

विदुषः

विदुषोः

विदुषाम्

षष्ठी

विदुषः

विदुषोः

विदुषाम्

सप्तमी

विदुषि

विदुषोः

विद्वत्सु

सम्बोधन

हे विद्वन् !

हे विद्वांसौ !

हे विद्वांस: !

युष्मद् शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

त्वम्

युवाम्

यूयम्

द्वितीया

त्वाम्

युवाम्

युष्मान्

तृतीया

त्वया

युवाभ्याम्

युष्माभिः

चतुर्थी

तुभ्यम्

युवाभ्याम्

युष्मभ्यम्

पञ्चमी

त्वत्

युवाभ्याम्

युष्मत्

षष्ठी

तव

युवयोः

युष्माकम्

सप्तमी

त्वयि

युवयोः

युष्मासु


तद् (पु०) शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

सः

तौ

ते

द्वितीया

तम्

तौ

तान्

तृतीया

तेन

ताभ्याम्

तैः

चतुर्थी

तस्मै

ताभ्याम्

तेभ्यः

पञ्चमी

तस्मात्

ताभ्याम्

तेभ्यः

षष्ठी

तस्य

तयोः

तेषाम्

सप्तमी

तस्मिन्

तयोः

तेषु


तद् (स्त्री०) शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

सा

ते

ताः

द्वितीया

ताम्

ते

ताः

तृतीया

तया

ताभ्याम्

ताभिः

चतुर्थी

तस्यै

ताभ्याम्

ताभ्यः

पञ्चमी

तस्याः

ताभ्याम्

ताभ्यः

षष्ठी

तस्याः

तयोः

तासाम्

सप्तमी

तस्याम्

तयोः

तासु


गो शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

गौः

गावौ

गावः

द्वितीया

गाम्

गावौ

गाः

तृतीया

गवा

गोभ्याम्

गोभिः

चतुर्थी

गवे

गोभ्याम्

गोभ्य:

पञ्चमी

गोः

गोभ्याम्

गोभ्य:

षष्ठी

गोः

गवोः

गवाम्

सप्तमी

गवि

गवोः

गोषु

सम्बोधन

हे गौः !

हे गावौ !

हे गाव : !

संस्कृत शब्द रूप vvi Objective Question Answer 2023

1. ‘मुनि’ शब्द के चतुर्थी एकवचन का रूप क्या होगा ?

(A) मुनौ
(B) मुनै:
(C) मुनये
(D) मुनिम्

उत्तर- (C)

2. ‘रमायै’ किस विभक्ति का रूप है?

(A) सप्तमी
(B) प्रथमा
(C) चतुर्थी
(D) षष्ठी

उत्तर- (C)

3. ‘तस्मिन्’ किस शब्द का रूप है?

(A) अस्मद्
(B) तत्
(C) इदम्
(D) तदा

उत्तर-(B)

4. “आधारेन” में कौन-सी विभक्ति होती है?

(A) तृतीया
(B) प्रथमा
(C) षष्ठी
(D) अधिकरण

उत्तर- (C)

5. ‘मातुः’ किस विभक्ति का रूप है?

(A) चतुर्थी
(B) द्वितीया
(C) प्रथमा
(D) षष्ठी

उत्तर- (D)

6. ‘विद्वत्सु’ किस शब्द का रूप है?

(A) विद्वान्
(B) विद्वन्
(C) विद्वस्
(D) विदवस्

उत्तर- (C)

7. ‘लता’ शब्द के चतुर्थी एकवचन का रूप कौन-सा है?

(A) लतया
(B) लतायाः
(C) लतायै
(D) लतानाम्

उत्तर- (C)

8. ‘तस्मिन्’ में कौन-सी विभक्ति है?

(A) सप्तमी
(B) द्वितीया
(C) चतुर्थी
(D) पंचमी

उत्तर- (A)

9. ‘भवति’ किस सर्वनाम शब्द का रूप है?

(A) भव
(B) भवान्
(C) भवत्
(D) तत्

उत्तर- (C)

10. राजन् शब्द के षष्ठी बहुवचन का रूप कौन सा है ?

(A) राजसु
(B) राज्ञाम्
(C) राजानम्
(D) राज्ञ:

उत्तर – (B)

11. ‘मति’ शब्द के द्वितीया बहुवचन का रूप कौन-सा है ?

(A) मतिम्
(B) मती
(C) मती:
(D) मतिभिः

उत्तर- (C)

12. ‘मुनीन् पद में कौन-सी विभक्ति है ?

(A) प्रथमा
(B) द्वितीया
(C) तृतीया
(D) चतुर्थी

उत्तर – (B)

13. ‘सखा’ किस शब्द का रूप है?

(A) सखि
(B) सखा
(C) सख्युः
(D) मित्र

उत्तर- (A)

14. ‘लतायै’ में कौन विभक्ति है ?

(A) तृतीया
(B) चतुर्थी
(C) पञ्चमी
(D) सप्तमी

उत्तर -(B)

15. ‘पिता’ किस शब्द का रूप है ?

(A) पिता
(B) पितृ
(C) पितु:
(D) पितरि

उत्तर -(B)

16. ‘साधु’ शब्द के सप्तमी एकवचन का रूप कौन हैं ?

(A) साधोः
(B) साधो
(C) साधौ
(D) साधुषु

उत्तर-(C)

17. ‘नदी’ शब्द के तृतीया एकवचन का रूप कौन है ?

(A) नद्या
(B) नद्या:
(C) नद्य:
(D) नद्याम्

उत्तर-(A)

18. ‘पितरि’ किस विभक्ति का रूप है ?

(A) प्रथमा
(B) पञ्चमी
(C) षष्ठी
(D) सप्तमी

उत्तर- (D)

19. ‘गोषु’ किस शब्द का रूप है ?

(A) गौ:
(B) गो
(C) गो:
(D) धेनु

उत्तर-(B)

20. ‘राज्ञि’ किस विभक्ति का रूप है ?

(A) पंचमी
(B) सप्तमी
(C) चतुर्थी
(D) द्वितीया

उत्तर-(B)

21. ‘अस्मद्’ सर्वनाम शब्द का षष्ठी विभक्ति है-

(A) अस्माकम्
(B) माम्
(C) अस्माभिः
(D) वयम्

उत्तर – (A)

22. ‘साधुना’ किस विभक्ति का रूप है ?

(A) द्वितीया
(B) चतुर्थी
(C) तृतीया
(D) षष्ठी

उत्तर- (C)

23. ‘लतायै’ किस विभक्ति का रूप है ?

(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) पञ्चमी

उत्तर- (C)

24. ‘एष:’ किस शब्द का रूप है ?

(A) एतत्
(B) तत्
(C) अदस्
(D) अस्मद्

उत्तर – (A)

25. ‘युष्पद्’ शब्द के प्रथमा एकवचन का रूप है-

(A) तुभ्यम्
(B) तव
(C) त्वाम्
(D) त्वम्

उत्तर – (D)

26. ‘ ‘देवैः’ पद में कौन विभक्ति है ?

(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) पञ्चमी

उत्तर – (B)

27. ‘सः’ किस शब्द का रूप है ?

(A) तत्
(B) एतत्
(C) अदस्
(D) इदम्

उत्तर – (A)

28. ‘राजन्’ शब्द के तृतीया एकवचन का रूप है-

(A) राजा
(B) राज्ञ:
(C) राज्ञा
(D) राजभिः

उत्तर – (C)

29. ‘मयि’ शब्द का मूल रूप क्या है ?

(A) तद्
(B) युष्मद्
(C) अस्मद्
(D) इदम्

उत्तर – (C)

30. ‘पतिनाम्’ किस विभक्ति का रूप है ?

(A) पंचमी
(B) चतुर्थी
(C) तृतीया
(D) षष्ठी

उत्तर – (D)

31. ‘बालक’ शब्द को पष्ठी बहुवचन रूप क्या है ?

(A) बालकेन
(B) बालकस्य
(C) बालके
(D) बालकानाम्

उत्तर – (C)

32. ‘मोहनः व्याघ्रात् विभेति’ यहाँ ‘व्याघ्रात्’ में कौन विभक्ति है ?

(A) तृतीया
(B) द्वितीया
(C) पंचमी
(D) षष्ठी

उत्तर – (C)

33. ‘गुरुणाम्’ किस विभक्ति का रूप है ?

(A) प्रथमा
(B) द्वितीया
(C) पञ्चमी
(D) षष्ठी

उत्तर – (D)

34. ‘वारिणी’ किस विभक्ति का रूप है ?

(A) प्रथमा
(B) द्वितीया
(C) पंचमी
(D) सप्तमी

उत्तर – (A)

35. ‘राजन्’ शब्द प्रथमा बहुवचन का रूप क्या है ?

(A) राजानौ
(B) राजा
(C) राजान:
(D) राज्ञ:

उत्तर – (C)

36. ‘मुनये’ किस विभक्ति का रूप है ?

(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) सप्तमी

उत्तर – (C)

37. ‘पादेन खञ्जः गोपालः ‘ पादेन में कौन-सी विभक्ति है ?

(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) पंचमी

उत्तर – (B)

38. ‘त्वयि’ शब्द का मूल रूप क्या है ?

(A) अस्मद्
(B) तद्
(C) युष्मद्
(D) इदम्

उत्तर – (C)

39. ‘महिला’ किस विभक्ति का रूप है ?

(A) द्वितीया
(B) पंञ्चमी
(C) चतुर्थी
(D) सप्तमी

उत्तर – (B)

40. ‘तस्मात् की मूल शब्द क्या है ?

(A) यद्
(B) तद्
(C) युष्मद्
(D) अस्मद्

उत्तर – (B)

41. ‘नदी’ शब्द के सप्तमी बहुवचन में क्यों रूप होगा ?

(A) नद्यै
(B) नद्या:
(C) नद्याम्
(D) नदीषु

उत्तर – (D)

42. ‘पिया’ किस विभक्ति का रूप है ?

(A) प्रथमा
(B) चतुर्थी
(C) तृतीया
(D) पंचमी

उत्तर – (C)

43. ‘अस्माकम्’ शब्द का मूल रूप क्या होगा ?

(A) तद्
(B) युष्मद्
(C) अस्मद्
(D) भवत्

उत्तर – (C)

44: ‘लता’ शब्द के तृतीया बहुवचन में क्या रूप होगा ?

(A) लते
(B) लताभ्यः
(C) लताभि:
(D) लतानाम्

उत्तर – (C)

45. ‘मया’ किस शब्द का रूप है ?

(A) युष्मद्
(B) अस्मद्
(C) तत्
(D) यत्

उत्तर – (B)

46. ‘मुनेः’ किसे विभक्ति का रूप है ?

(A) तृतीया
(B) चतुर्थी
(C) पञ्चमी
(D) सप्तमी

उत्तर – (C)

47. ‘तव’ का मूल शब्द क्या है ?

(A) तद्
(B) युष्मद्
(C) अस्मद्
(D) इदम्

उत्तर – (B)

48. ‘साधवे’ किस विभक्ति का रूप है ?

(A) चतुर्थी
(B) प्रथमा
(C) पञ्चमी
(D) तृतीया

उत्तर – (A)

49. ‘मुनिना’ किस, विभक्ति का रूप है ?

(A) पंचमी
(B) चतुर्थी
(C) तृतीया
(D) षष्ठी

उत्तर – (C)

50. ‘नदीम्’ पद का मूल रूप क्या है ?

(A) नद्
(B) नदी
(C) सरोवर
(D) नदीम

उत्तर – (B)